A 384-11 Padyaracanāvidy(ā)bhaṭṭī
Manuscript culture infobox
Filmed in: A 384/11
Title: Padyaracanāvidy[ā]bhaṭṭī
Dimensions: 26.9 x 8.2 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/319
Remarks: AN?
Reel No. A 384/11
Inventory No. 42349
Title Padyaracanāvidhāna
Remarks
Author
Subject Sāhitya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete, missing fols. are: 1 and 74
Size 26.9 x 8.2 cm
Binding Hole
Folios 87
Lines per Folio 3–10
Foliation figures in the upper left-hand margin under the abbreviation pa.ra. on the verso
Place of Deposit NAK
Accession No. 4/319
Manuscript Features
Contents of the text are listed on the last two folios.
Excerpts
Beginning
///bhāṃḍakṣama-
kṣobhāt kuṃcitaveṣa eva bhagavān prīṇātu mīnākṛtiḥ | 6 || ||
atha kūrmaḥ ||
pāyān māyājaraṭhakamaṭhā(2)dhīśvaro brahmanityā-
dhiṣṭhānoccair maṭha iva mahān yatra neyaṃ nagānāṃ |
dhatte dhanyā yadupari dharā śeṣaśīrṣo(3)ṣitāsau
kaṃdonmīlannavakamalinīkāṃḍapatrasya lakṣmīṃ | 7 ||
dṛgbhyāṃ yasya vilokanāya jagato drāg ī(4)ṣad uttolita-
grīvāgropari visphuradgrahagaṇe chatrāpitāyāṃ bhuvi |
hā dhig bhūḥ kim abhūd abhūt taditarat kiṃ (5) veti paryākulo
hanyād eva haṭhād aghāni kamaṭhādhīśaḥ kaṭhorāṇi me | 8 || || (fol. 2r1–5)
End
umam (!) imāṃ samudvīkṣya śītadīdhitiśekharāṃ ||
eṣāpi bhārati (!) bhānum uttasṃsīkṛtya nṛtyati || bhāºº||
(4) pravarttasveti ko nāma pravartteta vinā rasāt
kena pravarttitāḥ bhṛṃgāḥ pravarttaṃte saroruhi || 63 ||
subhāṣita[[ra]]sāvalīmadhuni (laṃpa(5)ṭo) yaṃ cirāt |
(haṭh[[ā]]n) nikilanāṭikā (ṭha)viṣu kena viśrāmyatu || ||
kavivratamadhuvrataḥ samadhuvāṭikāṃ
nirmitaṃ (!) kṣaṇaṃ nayanagocārī(6)carīkarīti (!) yāvann astu me || 94 ||
etau lakṣmaº || (fol. 88r3–6)
Colophon
iti (āṃyaḥ)paṃcadaśo vyāpāraḥ || (fol. 88r6)
Microfilm Details
Reel No. A 384/11
Date of Filming 09-07-1972
Exposures 90
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 28-08-2006