A 384-11 Padyaracanāvidy(ā)bhaṭṭī

Manuscript culture infobox

Filmed in: A 384/11
Title: Padyaracanāvidy[ā]bhaṭṭī
Dimensions: 26.9 x 8.2 cm x 88 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 4/319
Remarks: AN?

Reel No. A 384/11

Inventory No. 42349

Title Padyaracanāvidhāna

Remarks

Author

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. are: 1 and 74

Size 26.9 x 8.2 cm

Binding Hole

Folios 87

Lines per Folio 3–10

Foliation figures in the upper left-hand margin under the abbreviation pa.ra. on the verso

Place of Deposit NAK

Accession No. 4/319

Manuscript Features

Contents of the text are listed on the last two folios.

Excerpts

Beginning

///bhāṃḍakṣama-
kṣobhāt kuṃcitaveṣa eva bhagavān prīṇātu mīnākṛtiḥ | 6 ||    ||

atha kūrmaḥ ||

pāyān māyājaraṭhakamaṭhā(2)dhīśvaro brahmanityā-
dhiṣṭhānoccair maṭha iva mahān yatra neyaṃ nagānāṃ |
dhatte dhanyā yadupari dharā śeṣaśīrṣo(3)ṣitāsau
kaṃdonmīlannavakamalinīkāṃḍapatrasya lakṣmīṃ | 7 ||

dṛgbhyāṃ yasya vilokanāya jagato drāg ī(4)ṣad uttolita-
grīvāgropari visphuradgrahagaṇe chatrāpitāyāṃ bhuvi |
hā dhig bhūḥ kim abhūd abhūt taditarat kiṃ (5) veti paryākulo
hanyād eva haṭhād aghāni kamaṭhādhīśaḥ kaṭhorāṇi me | 8 ||    || (fol. 2r1–5)

End

umam (!) imāṃ samudvīkṣya śītadīdhitiśekharāṃ ||
eṣāpi bhārati (!) bhānum uttasṃsīkṛtya nṛtyati || bhāºº||

(4) pravarttasveti ko nāma pravartteta vinā rasāt
kena pravarttitāḥ bhṛṃgāḥ pravarttaṃte saroruhi || 63 ||

subhāṣita[[ra]]sāvalīmadhuni (laṃpa(5)ṭo) yaṃ cirāt |
(haṭh[[ā]]n) nikilanāṭikā (ṭha)viṣu kena viśrāmyatu ||    ||

kavivratamadhuvrataḥ samadhuvāṭikāṃ
nirmitaṃ (!) kṣaṇaṃ nayanagocārī(6)carīkarīti (!) yāvann astu me || 94 ||
etau lakṣmaº || (fol. 88r3–6)

Colophon

iti (āṃyaḥ)paṃcadaśo vyāpāraḥ || (fol. 88r6)

Microfilm Details

Reel No. A 384/11

Date of Filming 09-07-1972

Exposures 90

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 28-08-2006